White
न संघर्षस्य अन्तः कदापि भवति,
न च जीवनस्य समाप्तिः।
प्रत्येकं क्षणं प्रेरयति,
दुर्बलं सन्तं बन्धनेन जीवनाय।
सत्यं खलु, नवः प्रभातः आगन्तव्यः,
किन्तु कियद्वारं श्वासं रोद्धुं जीवितं च?
किन्तु सर्वान् बन्धनान् विदार्य, स्वमार्गे गमिष्यामि,
जीवनस्य अस्मिन् चक्रव्यूहे अभिमन्यु इति कथिष्ये
©Dinesh Kumar Pandey
urdu poetry