प्रत्येक नारीषु एका देवी अस्ति , का चित दुर | मराठी कविता

"प्रत्येक नारीषु एका देवी अस्ति , का चित दुर्गा , संतोषी , गंगा , वा लक्ष्मी भवति। रूपं भिन्नं भवेत परन्तु , सर्वा देवी कामनां पूर्णं करोति। मित्र ,भगिनी , वा माता रूपेण सर्वस्वरूपे अस्माकं हितं एव इच्छन्ति। नवदिनानि देव्या पूजनं न कृत्वापि नार्याः मानं सम्मानं प्रतिदिनं अति आवश्यकं। नवदेव्यः मातरः अपि सन्तु , मम तु मातैव देवी प्रतीतवती। माते , तुभ्यम अपि नवरात्रेः शुभाशयाः। ©Manthan's_kalam"

 प्रत्येक  नारीषु  एका  देवी  अस्ति , का  
चित  दुर्गा , संतोषी , गंगा , वा लक्ष्मी भवति।


रूपं  भिन्नं  भवेत  परन्तु ,
सर्वा  देवी  कामनां  पूर्णं  करोति।


मित्र ,भगिनी , वा  माता  रूपेण
सर्वस्वरूपे  अस्माकं  हितं  एव  इच्छन्ति।


नवदिनानि  देव्या  पूजनं  न  कृत्वापि  नार्याः  मानं  
सम्मानं प्रतिदिनं  अति  आवश्यकं।


नवदेव्यः  मातरः  अपि  सन्तु ,
मम  तु  मातैव  देवी  प्रतीतवती।


माते , तुभ्यम  अपि  नवरात्रेः शुभाशयाः।

©Manthan's_kalam

प्रत्येक नारीषु एका देवी अस्ति , का चित दुर्गा , संतोषी , गंगा , वा लक्ष्मी भवति। रूपं भिन्नं भवेत परन्तु , सर्वा देवी कामनां पूर्णं करोति। मित्र ,भगिनी , वा माता रूपेण सर्वस्वरूपे अस्माकं हितं एव इच्छन्ति। नवदिनानि देव्या पूजनं न कृत्वापि नार्याः मानं सम्मानं प्रतिदिनं अति आवश्यकं। नवदेव्यः मातरः अपि सन्तु , मम तु मातैव देवी प्रतीतवती। माते , तुभ्यम अपि नवरात्रेः शुभाशयाः। ©Manthan's_kalam

#nojohindi #Nojoto #nojolove #navaratri #maa हिंदी कविता कविता कोश

People who shared love close

More like this

Trending Topic