नवदुर्गा स्तुति •••••••••

"नवदुर्गा स्तुति ••••••••••••••••••• शैलात्मजा वृषारूढ़ा शैलनिलयनिवासिनी । पद्मशूलधरादेवि, हे शैलपुत्रे नमोस्तु ते।। (© ए के एस "सूत्रधार") ब्राह्मणी ब्रह्मव्रता श्वेतवल्कलधारिणी । अखण्डतापतपादेवि, नमामि हे ब्रह्मचारिणी । चन्द्रभाल घण्टमाल अंबज्वालज्वालितं हे स्वर्णवर्ण सिंहारूढ़ा; चन्द्रघण्टे ! नमामि त्वं प्रणमामि त्वं !! अष्टभुजाब्रह्मांडकरे आद्योद्भवे नमस्तुभ्यं। अमियकरधरादेवि हे कूष्माण्डे ! प्रणमामि त्वं ।। या चक्रपाणिकृपाणहस्ता या आदित्यलोकविहारिणी या त्रिलोकतिमिरांतका माता या द्विरदाशनवाहिनी या सर्वमङ्गलकरादेवि प्रसीदतु प्रसीदतु !! चतुर्भुजा सिंहारूढ़ा शिवा सौभाग्यकारिणी । स्कंदमाता रूपऽवस्थिता देवी प्रसीद परमेश्वरी ।। कात्यायनसुता सिंहारोहिता खड्गपङकजधारिणी । सहस्रसूर्यसमुद्दीप्तेदेवि भवत्यैजयः श्री कात्यायनी ।। भो मुण्डमाल रक्तभाल करकपाल कालिके श्यामदेह श्मशानगेह दुर्जनदुरूह कालिके ।। चर्मवस्त्र खड्गहस्त भो रक्तबीजसंहारिके जय शुभे जय शिवे जय कालकाल कालिके ।। या धवलकुंदकांतेधवलधरा धवलोज्ज्वलतयोद्दीपिते । या धवलवृषविराजिते शुभदे जयत्वां जयत्वां महागौरे ।। नमस्तुभ्यं चतुर्भुजे कमलहस्ते, हे कमलपुष्पविराजिते । सर्वेषां शुभसाधनानामानेत्रीं देवि, नमस्तुभ्यं श्री सिद्धिदात्रे ।। ©अक्स"

 नवदुर्गा स्तुति
•••••••••••••••••••
शैलात्मजा वृषारूढ़ा शैलनिलयनिवासिनी ।
पद्मशूलधरादेवि, हे शैलपुत्रे नमोस्तु ते।।

(© ए के एस "सूत्रधार")
ब्राह्मणी ब्रह्मव्रता श्वेतवल्कलधारिणी ।
अखण्डतापतपादेवि, नमामि हे ब्रह्मचारिणी ।

चन्द्रभाल घण्टमाल अंबज्वालज्वालितं
हे स्वर्णवर्ण सिंहारूढ़ा; चन्द्रघण्टे !
नमामि त्वं प्रणमामि त्वं !!

अष्टभुजाब्रह्मांडकरे आद्योद्भवे नमस्तुभ्यं।
अमियकरधरादेवि हे कूष्माण्डे ! प्रणमामि त्वं ।।
या चक्रपाणिकृपाणहस्ता या आदित्यलोकविहारिणी
या त्रिलोकतिमिरांतका माता या द्विरदाशनवाहिनी
या सर्वमङ्गलकरादेवि प्रसीदतु प्रसीदतु !!

चतुर्भुजा सिंहारूढ़ा शिवा सौभाग्यकारिणी ।
स्कंदमाता रूपऽवस्थिता देवी प्रसीद परमेश्वरी ।।

कात्यायनसुता सिंहारोहिता खड्गपङकजधारिणी ।
सहस्रसूर्यसमुद्दीप्तेदेवि भवत्यैजयः श्री कात्यायनी ।।

भो मुण्डमाल रक्तभाल करकपाल कालिके
श्यामदेह श्मशानगेह दुर्जनदुरूह कालिके ।।
चर्मवस्त्र खड्गहस्त भो रक्तबीजसंहारिके
जय शुभे जय शिवे जय कालकाल कालिके ।।

या धवलकुंदकांतेधवलधरा धवलोज्ज्वलतयोद्दीपिते ।
या धवलवृषविराजिते शुभदे जयत्वां जयत्वां महागौरे ।। 

नमस्तुभ्यं चतुर्भुजे कमलहस्ते, हे कमलपुष्पविराजिते ।
सर्वेषां शुभसाधनानामानेत्रीं देवि, नमस्तुभ्यं श्री सिद्धिदात्रे ।।

©अक्स

नवदुर्गा स्तुति ••••••••••••••••••• शैलात्मजा वृषारूढ़ा शैलनिलयनिवासिनी । पद्मशूलधरादेवि, हे शैलपुत्रे नमोस्तु ते।। (© ए के एस "सूत्रधार") ब्राह्मणी ब्रह्मव्रता श्वेतवल्कलधारिणी । अखण्डतापतपादेवि, नमामि हे ब्रह्मचारिणी । चन्द्रभाल घण्टमाल अंबज्वालज्वालितं हे स्वर्णवर्ण सिंहारूढ़ा; चन्द्रघण्टे ! नमामि त्वं प्रणमामि त्वं !! अष्टभुजाब्रह्मांडकरे आद्योद्भवे नमस्तुभ्यं। अमियकरधरादेवि हे कूष्माण्डे ! प्रणमामि त्वं ।। या चक्रपाणिकृपाणहस्ता या आदित्यलोकविहारिणी या त्रिलोकतिमिरांतका माता या द्विरदाशनवाहिनी या सर्वमङ्गलकरादेवि प्रसीदतु प्रसीदतु !! चतुर्भुजा सिंहारूढ़ा शिवा सौभाग्यकारिणी । स्कंदमाता रूपऽवस्थिता देवी प्रसीद परमेश्वरी ।। कात्यायनसुता सिंहारोहिता खड्गपङकजधारिणी । सहस्रसूर्यसमुद्दीप्तेदेवि भवत्यैजयः श्री कात्यायनी ।। भो मुण्डमाल रक्तभाल करकपाल कालिके श्यामदेह श्मशानगेह दुर्जनदुरूह कालिके ।। चर्मवस्त्र खड्गहस्त भो रक्तबीजसंहारिके जय शुभे जय शिवे जय कालकाल कालिके ।। या धवलकुंदकांतेधवलधरा धवलोज्ज्वलतयोद्दीपिते । या धवलवृषविराजिते शुभदे जयत्वां जयत्वां महागौरे ।। नमस्तुभ्यं चतुर्भुजे कमलहस्ते, हे कमलपुष्पविराजिते । सर्वेषां शुभसाधनानामानेत्रीं देवि, नमस्तुभ्यं श्री सिद्धिदात्रे ।। ©अक्स

#नवरात्रि कविता कोश

People who shared love close

More like this

Trending Topic